Declension table of ?sunāsika

Deva

NeuterSingularDualPlural
Nominativesunāsikam sunāsike sunāsikāni
Vocativesunāsika sunāsike sunāsikāni
Accusativesunāsikam sunāsike sunāsikāni
Instrumentalsunāsikena sunāsikābhyām sunāsikaiḥ
Dativesunāsikāya sunāsikābhyām sunāsikebhyaḥ
Ablativesunāsikāt sunāsikābhyām sunāsikebhyaḥ
Genitivesunāsikasya sunāsikayoḥ sunāsikānām
Locativesunāsike sunāsikayoḥ sunāsikeṣu

Compound sunāsika -

Adverb -sunāsikam -sunāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria