Declension table of ?sunāsākṣibhruva

Deva

NeuterSingularDualPlural
Nominativesunāsākṣibhruvam sunāsākṣibhruve sunāsākṣibhruvāṇi
Vocativesunāsākṣibhruva sunāsākṣibhruve sunāsākṣibhruvāṇi
Accusativesunāsākṣibhruvam sunāsākṣibhruve sunāsākṣibhruvāṇi
Instrumentalsunāsākṣibhruveṇa sunāsākṣibhruvābhyām sunāsākṣibhruvaiḥ
Dativesunāsākṣibhruvāya sunāsākṣibhruvābhyām sunāsākṣibhruvebhyaḥ
Ablativesunāsākṣibhruvāt sunāsākṣibhruvābhyām sunāsākṣibhruvebhyaḥ
Genitivesunāsākṣibhruvasya sunāsākṣibhruvayoḥ sunāsākṣibhruvāṇām
Locativesunāsākṣibhruve sunāsākṣibhruvayoḥ sunāsākṣibhruveṣu

Compound sunāsākṣibhruva -

Adverb -sunāsākṣibhruvam -sunāsākṣibhruvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria