Declension table of ?sunāsākṣibhruva

Deva

MasculineSingularDualPlural
Nominativesunāsākṣibhruvaḥ sunāsākṣibhruvau sunāsākṣibhruvāḥ
Vocativesunāsākṣibhruva sunāsākṣibhruvau sunāsākṣibhruvāḥ
Accusativesunāsākṣibhruvam sunāsākṣibhruvau sunāsākṣibhruvān
Instrumentalsunāsākṣibhruveṇa sunāsākṣibhruvābhyām sunāsākṣibhruvaiḥ sunāsākṣibhruvebhiḥ
Dativesunāsākṣibhruvāya sunāsākṣibhruvābhyām sunāsākṣibhruvebhyaḥ
Ablativesunāsākṣibhruvāt sunāsākṣibhruvābhyām sunāsākṣibhruvebhyaḥ
Genitivesunāsākṣibhruvasya sunāsākṣibhruvayoḥ sunāsākṣibhruvāṇām
Locativesunāsākṣibhruve sunāsākṣibhruvayoḥ sunāsākṣibhruveṣu

Compound sunāsākṣibhruva -

Adverb -sunāsākṣibhruvam -sunāsākṣibhruvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria