Declension table of ?sunāmadvādaśī

Deva

FeminineSingularDualPlural
Nominativesunāmadvādaśī sunāmadvādaśyau sunāmadvādaśyaḥ
Vocativesunāmadvādaśi sunāmadvādaśyau sunāmadvādaśyaḥ
Accusativesunāmadvādaśīm sunāmadvādaśyau sunāmadvādaśīḥ
Instrumentalsunāmadvādaśyā sunāmadvādaśībhyām sunāmadvādaśībhiḥ
Dativesunāmadvādaśyai sunāmadvādaśībhyām sunāmadvādaśībhyaḥ
Ablativesunāmadvādaśyāḥ sunāmadvādaśībhyām sunāmadvādaśībhyaḥ
Genitivesunāmadvādaśyāḥ sunāmadvādaśyoḥ sunāmadvādaśīnām
Locativesunāmadvādaśyām sunāmadvādaśyoḥ sunāmadvādaśīṣu

Compound sunāmadvādaśi - sunāmadvādaśī -

Adverb -sunāmadvādaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria