Declension table of ?sunākṛta

Deva

MasculineSingularDualPlural
Nominativesunākṛtaḥ sunākṛtau sunākṛtāḥ
Vocativesunākṛta sunākṛtau sunākṛtāḥ
Accusativesunākṛtam sunākṛtau sunākṛtān
Instrumentalsunākṛtena sunākṛtābhyām sunākṛtaiḥ sunākṛtebhiḥ
Dativesunākṛtāya sunākṛtābhyām sunākṛtebhyaḥ
Ablativesunākṛtāt sunākṛtābhyām sunākṛtebhyaḥ
Genitivesunākṛtasya sunākṛtayoḥ sunākṛtānām
Locativesunākṛte sunākṛtayoḥ sunākṛteṣu

Compound sunākṛta -

Adverb -sunākṛtam -sunākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria