Declension table of ?sunāda

Deva

NeuterSingularDualPlural
Nominativesunādam sunāde sunādāni
Vocativesunāda sunāde sunādāni
Accusativesunādam sunāde sunādāni
Instrumentalsunādena sunādābhyām sunādaiḥ
Dativesunādāya sunādābhyām sunādebhyaḥ
Ablativesunādāt sunādābhyām sunādebhyaḥ
Genitivesunādasya sunādayoḥ sunādānām
Locativesunāde sunādayoḥ sunādeṣu

Compound sunāda -

Adverb -sunādam -sunādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria