Declension table of ?sunābhya

Deva

MasculineSingularDualPlural
Nominativesunābhyaḥ sunābhyau sunābhyāḥ
Vocativesunābhya sunābhyau sunābhyāḥ
Accusativesunābhyam sunābhyau sunābhyān
Instrumentalsunābhyena sunābhyābhyām sunābhyaiḥ sunābhyebhiḥ
Dativesunābhyāya sunābhyābhyām sunābhyebhyaḥ
Ablativesunābhyāt sunābhyābhyām sunābhyebhyaḥ
Genitivesunābhyasya sunābhyayoḥ sunābhyānām
Locativesunābhye sunābhyayoḥ sunābhyeṣu

Compound sunābhya -

Adverb -sunābhyam -sunābhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria