Declension table of ?sunāṭya

Deva

NeuterSingularDualPlural
Nominativesunāṭyam sunāṭye sunāṭyāni
Vocativesunāṭya sunāṭye sunāṭyāni
Accusativesunāṭyam sunāṭye sunāṭyāni
Instrumentalsunāṭyena sunāṭyābhyām sunāṭyaiḥ
Dativesunāṭyāya sunāṭyābhyām sunāṭyebhyaḥ
Ablativesunāṭyāt sunāṭyābhyām sunāṭyebhyaḥ
Genitivesunāṭyasya sunāṭyayoḥ sunāṭyānām
Locativesunāṭye sunāṭyayoḥ sunāṭyeṣu

Compound sunāṭya -

Adverb -sunāṭyam -sunāṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria