Declension table of ?sunṛśaṃsakṛt

Deva

MasculineSingularDualPlural
Nominativesunṛśaṃsakṛt sunṛśaṃsakṛtau sunṛśaṃsakṛtaḥ
Vocativesunṛśaṃsakṛt sunṛśaṃsakṛtau sunṛśaṃsakṛtaḥ
Accusativesunṛśaṃsakṛtam sunṛśaṃsakṛtau sunṛśaṃsakṛtaḥ
Instrumentalsunṛśaṃsakṛtā sunṛśaṃsakṛdbhyām sunṛśaṃsakṛdbhiḥ
Dativesunṛśaṃsakṛte sunṛśaṃsakṛdbhyām sunṛśaṃsakṛdbhyaḥ
Ablativesunṛśaṃsakṛtaḥ sunṛśaṃsakṛdbhyām sunṛśaṃsakṛdbhyaḥ
Genitivesunṛśaṃsakṛtaḥ sunṛśaṃsakṛtoḥ sunṛśaṃsakṛtām
Locativesunṛśaṃsakṛti sunṛśaṃsakṛtoḥ sunṛśaṃsakṛtsu

Compound sunṛśaṃsakṛt -

Adverb -sunṛśaṃsakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria