Declension table of ?sunṛśaṃsā

Deva

FeminineSingularDualPlural
Nominativesunṛśaṃsā sunṛśaṃse sunṛśaṃsāḥ
Vocativesunṛśaṃse sunṛśaṃse sunṛśaṃsāḥ
Accusativesunṛśaṃsām sunṛśaṃse sunṛśaṃsāḥ
Instrumentalsunṛśaṃsayā sunṛśaṃsābhyām sunṛśaṃsābhiḥ
Dativesunṛśaṃsāyai sunṛśaṃsābhyām sunṛśaṃsābhyaḥ
Ablativesunṛśaṃsāyāḥ sunṛśaṃsābhyām sunṛśaṃsābhyaḥ
Genitivesunṛśaṃsāyāḥ sunṛśaṃsayoḥ sunṛśaṃsānām
Locativesunṛśaṃsāyām sunṛśaṃsayoḥ sunṛśaṃsāsu

Adverb -sunṛśaṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria