Declension table of ?sunṛśaṃsa

Deva

NeuterSingularDualPlural
Nominativesunṛśaṃsam sunṛśaṃse sunṛśaṃsāni
Vocativesunṛśaṃsa sunṛśaṃse sunṛśaṃsāni
Accusativesunṛśaṃsam sunṛśaṃse sunṛśaṃsāni
Instrumentalsunṛśaṃsena sunṛśaṃsābhyām sunṛśaṃsaiḥ
Dativesunṛśaṃsāya sunṛśaṃsābhyām sunṛśaṃsebhyaḥ
Ablativesunṛśaṃsāt sunṛśaṃsābhyām sunṛśaṃsebhyaḥ
Genitivesunṛśaṃsasya sunṛśaṃsayoḥ sunṛśaṃsānām
Locativesunṛśaṃse sunṛśaṃsayoḥ sunṛśaṃseṣu

Compound sunṛśaṃsa -

Adverb -sunṛśaṃsam -sunṛśaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria