Declension table of ?sunṛśaṃsa

Deva

MasculineSingularDualPlural
Nominativesunṛśaṃsaḥ sunṛśaṃsau sunṛśaṃsāḥ
Vocativesunṛśaṃsa sunṛśaṃsau sunṛśaṃsāḥ
Accusativesunṛśaṃsam sunṛśaṃsau sunṛśaṃsān
Instrumentalsunṛśaṃsena sunṛśaṃsābhyām sunṛśaṃsaiḥ sunṛśaṃsebhiḥ
Dativesunṛśaṃsāya sunṛśaṃsābhyām sunṛśaṃsebhyaḥ
Ablativesunṛśaṃsāt sunṛśaṃsābhyām sunṛśaṃsebhyaḥ
Genitivesunṛśaṃsasya sunṛśaṃsayoḥ sunṛśaṃsānām
Locativesunṛśaṃse sunṛśaṃsayoḥ sunṛśaṃseṣu

Compound sunṛśaṃsa -

Adverb -sunṛśaṃsam -sunṛśaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria