Declension table of ?sumūlā

Deva

FeminineSingularDualPlural
Nominativesumūlā sumūle sumūlāḥ
Vocativesumūle sumūle sumūlāḥ
Accusativesumūlām sumūle sumūlāḥ
Instrumentalsumūlayā sumūlābhyām sumūlābhiḥ
Dativesumūlāyai sumūlābhyām sumūlābhyaḥ
Ablativesumūlāyāḥ sumūlābhyām sumūlābhyaḥ
Genitivesumūlāyāḥ sumūlayoḥ sumūlānām
Locativesumūlāyām sumūlayoḥ sumūlāsu

Adverb -sumūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria