Declension table of ?sumūla

Deva

MasculineSingularDualPlural
Nominativesumūlaḥ sumūlau sumūlāḥ
Vocativesumūla sumūlau sumūlāḥ
Accusativesumūlam sumūlau sumūlān
Instrumentalsumūlena sumūlābhyām sumūlaiḥ sumūlebhiḥ
Dativesumūlāya sumūlābhyām sumūlebhyaḥ
Ablativesumūlāt sumūlābhyām sumūlebhyaḥ
Genitivesumūlasya sumūlayoḥ sumūlānām
Locativesumūle sumūlayoḥ sumūleṣu

Compound sumūla -

Adverb -sumūlam -sumūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria