Declension table of ?sumukhīkṛta

Deva

MasculineSingularDualPlural
Nominativesumukhīkṛtaḥ sumukhīkṛtau sumukhīkṛtāḥ
Vocativesumukhīkṛta sumukhīkṛtau sumukhīkṛtāḥ
Accusativesumukhīkṛtam sumukhīkṛtau sumukhīkṛtān
Instrumentalsumukhīkṛtena sumukhīkṛtābhyām sumukhīkṛtaiḥ sumukhīkṛtebhiḥ
Dativesumukhīkṛtāya sumukhīkṛtābhyām sumukhīkṛtebhyaḥ
Ablativesumukhīkṛtāt sumukhīkṛtābhyām sumukhīkṛtebhyaḥ
Genitivesumukhīkṛtasya sumukhīkṛtayoḥ sumukhīkṛtānām
Locativesumukhīkṛte sumukhīkṛtayoḥ sumukhīkṛteṣu

Compound sumukhīkṛta -

Adverb -sumukhīkṛtam -sumukhīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria