Declension table of ?sumuṣitā

Deva

FeminineSingularDualPlural
Nominativesumuṣitā sumuṣite sumuṣitāḥ
Vocativesumuṣite sumuṣite sumuṣitāḥ
Accusativesumuṣitām sumuṣite sumuṣitāḥ
Instrumentalsumuṣitayā sumuṣitābhyām sumuṣitābhiḥ
Dativesumuṣitāyai sumuṣitābhyām sumuṣitābhyaḥ
Ablativesumuṣitāyāḥ sumuṣitābhyām sumuṣitābhyaḥ
Genitivesumuṣitāyāḥ sumuṣitayoḥ sumuṣitānām
Locativesumuṣitāyām sumuṣitayoḥ sumuṣitāsu

Adverb -sumuṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria