Declension table of ?sumuṣṭikā

Deva

FeminineSingularDualPlural
Nominativesumuṣṭikā sumuṣṭike sumuṣṭikāḥ
Vocativesumuṣṭike sumuṣṭike sumuṣṭikāḥ
Accusativesumuṣṭikām sumuṣṭike sumuṣṭikāḥ
Instrumentalsumuṣṭikayā sumuṣṭikābhyām sumuṣṭikābhiḥ
Dativesumuṣṭikāyai sumuṣṭikābhyām sumuṣṭikābhyaḥ
Ablativesumuṣṭikāyāḥ sumuṣṭikābhyām sumuṣṭikābhyaḥ
Genitivesumuṣṭikāyāḥ sumuṣṭikayoḥ sumuṣṭikānām
Locativesumuṣṭikāyām sumuṣṭikayoḥ sumuṣṭikāsu

Adverb -sumuṣṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria