Declension table of ?sumitrya

Deva

NeuterSingularDualPlural
Nominativesumitryam sumitrye sumitryāṇi
Vocativesumitrya sumitrye sumitryāṇi
Accusativesumitryam sumitrye sumitryāṇi
Instrumentalsumitryeṇa sumitryābhyām sumitryaiḥ
Dativesumitryāya sumitryābhyām sumitryebhyaḥ
Ablativesumitryāt sumitryābhyām sumitryebhyaḥ
Genitivesumitryasya sumitryayoḥ sumitryāṇām
Locativesumitrye sumitryayoḥ sumitryeṣu

Compound sumitrya -

Adverb -sumitryam -sumitryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria