Declension table of ?sumitrātanaya

Deva

MasculineSingularDualPlural
Nominativesumitrātanayaḥ sumitrātanayau sumitrātanayāḥ
Vocativesumitrātanaya sumitrātanayau sumitrātanayāḥ
Accusativesumitrātanayam sumitrātanayau sumitrātanayān
Instrumentalsumitrātanayena sumitrātanayābhyām sumitrātanayaiḥ sumitrātanayebhiḥ
Dativesumitrātanayāya sumitrātanayābhyām sumitrātanayebhyaḥ
Ablativesumitrātanayāt sumitrātanayābhyām sumitrātanayebhyaḥ
Genitivesumitrātanayasya sumitrātanayayoḥ sumitrātanayānām
Locativesumitrātanaye sumitrātanayayoḥ sumitrātanayeṣu

Compound sumitrātanaya -

Adverb -sumitrātanayam -sumitrātanayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria