Declension table of ?sumitā

Deva

FeminineSingularDualPlural
Nominativesumitā sumite sumitāḥ
Vocativesumite sumite sumitāḥ
Accusativesumitām sumite sumitāḥ
Instrumentalsumitayā sumitābhyām sumitābhiḥ
Dativesumitāyai sumitābhyām sumitābhyaḥ
Ablativesumitāyāḥ sumitābhyām sumitābhyaḥ
Genitivesumitāyāḥ sumitayoḥ sumitānām
Locativesumitāyām sumitayoḥ sumitāsu

Adverb -sumitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria