Declension table of ?sumita

Deva

NeuterSingularDualPlural
Nominativesumitam sumite sumitāni
Vocativesumita sumite sumitāni
Accusativesumitam sumite sumitāni
Instrumentalsumitena sumitābhyām sumitaiḥ
Dativesumitāya sumitābhyām sumitebhyaḥ
Ablativesumitāt sumitābhyām sumitebhyaḥ
Genitivesumitasya sumitayoḥ sumitānām
Locativesumite sumitayoḥ sumiteṣu

Compound sumita -

Adverb -sumitam -sumitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria