Declension table of ?sumita

Deva

MasculineSingularDualPlural
Nominativesumitaḥ sumitau sumitāḥ
Vocativesumita sumitau sumitāḥ
Accusativesumitam sumitau sumitān
Instrumentalsumitena sumitābhyām sumitaiḥ sumitebhiḥ
Dativesumitāya sumitābhyām sumitebhyaḥ
Ablativesumitāt sumitābhyām sumitebhyaḥ
Genitivesumitasya sumitayoḥ sumitānām
Locativesumite sumitayoḥ sumiteṣu

Compound sumita -

Adverb -sumitam -sumitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria