Declension table of ?sumīḍha

Deva

MasculineSingularDualPlural
Nominativesumīḍhaḥ sumīḍhau sumīḍhāḥ
Vocativesumīḍha sumīḍhau sumīḍhāḥ
Accusativesumīḍham sumīḍhau sumīḍhān
Instrumentalsumīḍhena sumīḍhābhyām sumīḍhaiḥ sumīḍhebhiḥ
Dativesumīḍhāya sumīḍhābhyām sumīḍhebhyaḥ
Ablativesumīḍhāt sumīḍhābhyām sumīḍhebhyaḥ
Genitivesumīḍhasya sumīḍhayoḥ sumīḍhānām
Locativesumīḍhe sumīḍhayoḥ sumīḍheṣu

Compound sumīḍha -

Adverb -sumīḍham -sumīḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria