Declension table of ?sumedhya

Deva

NeuterSingularDualPlural
Nominativesumedhyam sumedhye sumedhyāni
Vocativesumedhya sumedhye sumedhyāni
Accusativesumedhyam sumedhye sumedhyāni
Instrumentalsumedhyena sumedhyābhyām sumedhyaiḥ
Dativesumedhyāya sumedhyābhyām sumedhyebhyaḥ
Ablativesumedhyāt sumedhyābhyām sumedhyebhyaḥ
Genitivesumedhyasya sumedhyayoḥ sumedhyānām
Locativesumedhye sumedhyayoḥ sumedhyeṣu

Compound sumedhya -

Adverb -sumedhyam -sumedhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria