Declension table of ?sumatīndrajayaghoṣaṇa

Deva

NeuterSingularDualPlural
Nominativesumatīndrajayaghoṣaṇam sumatīndrajayaghoṣaṇe sumatīndrajayaghoṣaṇāni
Vocativesumatīndrajayaghoṣaṇa sumatīndrajayaghoṣaṇe sumatīndrajayaghoṣaṇāni
Accusativesumatīndrajayaghoṣaṇam sumatīndrajayaghoṣaṇe sumatīndrajayaghoṣaṇāni
Instrumentalsumatīndrajayaghoṣaṇena sumatīndrajayaghoṣaṇābhyām sumatīndrajayaghoṣaṇaiḥ
Dativesumatīndrajayaghoṣaṇāya sumatīndrajayaghoṣaṇābhyām sumatīndrajayaghoṣaṇebhyaḥ
Ablativesumatīndrajayaghoṣaṇāt sumatīndrajayaghoṣaṇābhyām sumatīndrajayaghoṣaṇebhyaḥ
Genitivesumatīndrajayaghoṣaṇasya sumatīndrajayaghoṣaṇayoḥ sumatīndrajayaghoṣaṇānām
Locativesumatīndrajayaghoṣaṇe sumatīndrajayaghoṣaṇayoḥ sumatīndrajayaghoṣaṇeṣu

Compound sumatīndrajayaghoṣaṇa -

Adverb -sumatīndrajayaghoṣaṇam -sumatīndrajayaghoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria