Declension table of ?sumatīkṛta

Deva

MasculineSingularDualPlural
Nominativesumatīkṛtaḥ sumatīkṛtau sumatīkṛtāḥ
Vocativesumatīkṛta sumatīkṛtau sumatīkṛtāḥ
Accusativesumatīkṛtam sumatīkṛtau sumatīkṛtān
Instrumentalsumatīkṛtena sumatīkṛtābhyām sumatīkṛtaiḥ sumatīkṛtebhiḥ
Dativesumatīkṛtāya sumatīkṛtābhyām sumatīkṛtebhyaḥ
Ablativesumatīkṛtāt sumatīkṛtābhyām sumatīkṛtebhyaḥ
Genitivesumatīkṛtasya sumatīkṛtayoḥ sumatīkṛtānām
Locativesumatīkṛte sumatīkṛtayoḥ sumatīkṛteṣu

Compound sumatīkṛta -

Adverb -sumatīkṛtam -sumatīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria