Declension table of ?sumatiharṣa

Deva

MasculineSingularDualPlural
Nominativesumatiharṣaḥ sumatiharṣau sumatiharṣāḥ
Vocativesumatiharṣa sumatiharṣau sumatiharṣāḥ
Accusativesumatiharṣam sumatiharṣau sumatiharṣān
Instrumentalsumatiharṣeṇa sumatiharṣābhyām sumatiharṣaiḥ sumatiharṣebhiḥ
Dativesumatiharṣāya sumatiharṣābhyām sumatiharṣebhyaḥ
Ablativesumatiharṣāt sumatiharṣābhyām sumatiharṣebhyaḥ
Genitivesumatiharṣasya sumatiharṣayoḥ sumatiharṣāṇām
Locativesumatiharṣe sumatiharṣayoḥ sumatiharṣeṣu

Compound sumatiharṣa -

Adverb -sumatiharṣam -sumatiharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria