Declension table of sumati

Deva

FeminineSingularDualPlural
Nominativesumatiḥ sumatī sumatayaḥ
Vocativesumate sumatī sumatayaḥ
Accusativesumatim sumatī sumatīḥ
Instrumentalsumatyā sumatibhyām sumatibhiḥ
Dativesumatyai sumataye sumatibhyām sumatibhyaḥ
Ablativesumatyāḥ sumateḥ sumatibhyām sumatibhyaḥ
Genitivesumatyāḥ sumateḥ sumatyoḥ sumatīnām
Locativesumatyām sumatau sumatyoḥ sumatiṣu

Compound sumati -

Adverb -sumati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria