Declension table of ?sumarmaga

Deva

NeuterSingularDualPlural
Nominativesumarmagam sumarmage sumarmagāṇi
Vocativesumarmaga sumarmage sumarmagāṇi
Accusativesumarmagam sumarmage sumarmagāṇi
Instrumentalsumarmageṇa sumarmagābhyām sumarmagaiḥ
Dativesumarmagāya sumarmagābhyām sumarmagebhyaḥ
Ablativesumarmagāt sumarmagābhyām sumarmagebhyaḥ
Genitivesumarmagasya sumarmagayoḥ sumarmagāṇām
Locativesumarmage sumarmagayoḥ sumarmageṣu

Compound sumarmaga -

Adverb -sumarmagam -sumarmagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria