Declension table of ?sumara

Deva

NeuterSingularDualPlural
Nominativesumaram sumare sumarāṇi
Vocativesumara sumare sumarāṇi
Accusativesumaram sumare sumarāṇi
Instrumentalsumareṇa sumarābhyām sumaraiḥ
Dativesumarāya sumarābhyām sumarebhyaḥ
Ablativesumarāt sumarābhyām sumarebhyaḥ
Genitivesumarasya sumarayoḥ sumarāṇām
Locativesumare sumarayoḥ sumareṣu

Compound sumara -

Adverb -sumaram -sumarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria