Declension table of ?sumantunāman

Deva

NeuterSingularDualPlural
Nominativesumantunāma sumantunāmnī sumantunāmāni
Vocativesumantunāman sumantunāma sumantunāmnī sumantunāmāni
Accusativesumantunāma sumantunāmnī sumantunāmāni
Instrumentalsumantunāmnā sumantunāmabhyām sumantunāmabhiḥ
Dativesumantunāmne sumantunāmabhyām sumantunāmabhyaḥ
Ablativesumantunāmnaḥ sumantunāmabhyām sumantunāmabhyaḥ
Genitivesumantunāmnaḥ sumantunāmnoḥ sumantunāmnām
Locativesumantunāmni sumantunāmani sumantunāmnoḥ sumantunāmasu

Compound sumantunāma -

Adverb -sumantunāma -sumantunāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria