Declension table of ?sumantunāman

Deva

MasculineSingularDualPlural
Nominativesumantunāmā sumantunāmānau sumantunāmānaḥ
Vocativesumantunāman sumantunāmānau sumantunāmānaḥ
Accusativesumantunāmānam sumantunāmānau sumantunāmnaḥ
Instrumentalsumantunāmnā sumantunāmabhyām sumantunāmabhiḥ
Dativesumantunāmne sumantunāmabhyām sumantunāmabhyaḥ
Ablativesumantunāmnaḥ sumantunāmabhyām sumantunāmabhyaḥ
Genitivesumantunāmnaḥ sumantunāmnoḥ sumantunāmnām
Locativesumantunāmni sumantunāmani sumantunāmnoḥ sumantunāmasu

Compound sumantunāma -

Adverb -sumantunāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria