Declension table of ?sumantrajña

Deva

NeuterSingularDualPlural
Nominativesumantrajñam sumantrajñe sumantrajñāni
Vocativesumantrajña sumantrajñe sumantrajñāni
Accusativesumantrajñam sumantrajñe sumantrajñāni
Instrumentalsumantrajñena sumantrajñābhyām sumantrajñaiḥ
Dativesumantrajñāya sumantrajñābhyām sumantrajñebhyaḥ
Ablativesumantrajñāt sumantrajñābhyām sumantrajñebhyaḥ
Genitivesumantrajñasya sumantrajñayoḥ sumantrajñānām
Locativesumantrajñe sumantrajñayoḥ sumantrajñeṣu

Compound sumantrajña -

Adverb -sumantrajñam -sumantrajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria