Declension table of ?sumanobhirāma

Deva

MasculineSingularDualPlural
Nominativesumanobhirāmaḥ sumanobhirāmau sumanobhirāmāḥ
Vocativesumanobhirāma sumanobhirāmau sumanobhirāmāḥ
Accusativesumanobhirāmam sumanobhirāmau sumanobhirāmān
Instrumentalsumanobhirāmeṇa sumanobhirāmābhyām sumanobhirāmaiḥ sumanobhirāmebhiḥ
Dativesumanobhirāmāya sumanobhirāmābhyām sumanobhirāmebhyaḥ
Ablativesumanobhirāmāt sumanobhirāmābhyām sumanobhirāmebhyaḥ
Genitivesumanobhirāmasya sumanobhirāmayoḥ sumanobhirāmāṇām
Locativesumanobhirāme sumanobhirāmayoḥ sumanobhirāmeṣu

Compound sumanobhirāma -

Adverb -sumanobhirāmam -sumanobhirāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria