Declension table of ?sumanman

Deva

NeuterSingularDualPlural
Nominativesumanma sumanmanī sumanmāni
Vocativesumanman sumanma sumanmanī sumanmāni
Accusativesumanma sumanmanī sumanmāni
Instrumentalsumanmanā sumanmabhyām sumanmabhiḥ
Dativesumanmane sumanmabhyām sumanmabhyaḥ
Ablativesumanmanaḥ sumanmabhyām sumanmabhyaḥ
Genitivesumanmanaḥ sumanmanoḥ sumanmanām
Locativesumanmani sumanmanoḥ sumanmasu

Compound sumanma -

Adverb -sumanma -sumanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria