Declension table of ?sumanman

Deva

MasculineSingularDualPlural
Nominativesumanmā sumanmānau sumanmānaḥ
Vocativesumanman sumanmānau sumanmānaḥ
Accusativesumanmānam sumanmānau sumanmanaḥ
Instrumentalsumanmanā sumanmabhyām sumanmabhiḥ
Dativesumanmane sumanmabhyām sumanmabhyaḥ
Ablativesumanmanaḥ sumanmabhyām sumanmabhyaḥ
Genitivesumanmanaḥ sumanmanoḥ sumanmanām
Locativesumanmani sumanmanoḥ sumanmasu

Compound sumanma -

Adverb -sumanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria