Declension table of ?sumandabhāj

Deva

NeuterSingularDualPlural
Nominativesumandabhāk sumandabhājī sumandabhāñji
Vocativesumandabhāk sumandabhājī sumandabhāñji
Accusativesumandabhāk sumandabhājī sumandabhāñji
Instrumentalsumandabhājā sumandabhāgbhyām sumandabhāgbhiḥ
Dativesumandabhāje sumandabhāgbhyām sumandabhāgbhyaḥ
Ablativesumandabhājaḥ sumandabhāgbhyām sumandabhāgbhyaḥ
Genitivesumandabhājaḥ sumandabhājoḥ sumandabhājām
Locativesumandabhāji sumandabhājoḥ sumandabhākṣu

Compound sumandabhāk -

Adverb -sumandabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria