Declension table of ?sumandabhāj

Deva

MasculineSingularDualPlural
Nominativesumandabhāk sumandabhājau sumandabhājaḥ
Vocativesumandabhāk sumandabhājau sumandabhājaḥ
Accusativesumandabhājam sumandabhājau sumandabhājaḥ
Instrumentalsumandabhājā sumandabhāgbhyām sumandabhāgbhiḥ
Dativesumandabhāje sumandabhāgbhyām sumandabhāgbhyaḥ
Ablativesumandabhājaḥ sumandabhāgbhyām sumandabhāgbhyaḥ
Genitivesumandabhājaḥ sumandabhājoḥ sumandabhājām
Locativesumandabhāji sumandabhājoḥ sumandabhākṣu

Compound sumandabhāk -

Adverb -sumandabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria