Declension table of ?sumandā

Deva

FeminineSingularDualPlural
Nominativesumandā sumande sumandāḥ
Vocativesumande sumande sumandāḥ
Accusativesumandām sumande sumandāḥ
Instrumentalsumandayā sumandābhyām sumandābhiḥ
Dativesumandāyai sumandābhyām sumandābhyaḥ
Ablativesumandāyāḥ sumandābhyām sumandābhyaḥ
Genitivesumandāyāḥ sumandayoḥ sumandānām
Locativesumandāyām sumandayoḥ sumandāsu

Adverb -sumandam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria