Declension table of ?sumanda

Deva

NeuterSingularDualPlural
Nominativesumandam sumande sumandāni
Vocativesumanda sumande sumandāni
Accusativesumandam sumande sumandāni
Instrumentalsumandena sumandābhyām sumandaiḥ
Dativesumandāya sumandābhyām sumandebhyaḥ
Ablativesumandāt sumandābhyām sumandebhyaḥ
Genitivesumandasya sumandayoḥ sumandānām
Locativesumande sumandayoḥ sumandeṣu

Compound sumanda -

Adverb -sumandam -sumandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria