Declension table of ?sumanda

Deva

MasculineSingularDualPlural
Nominativesumandaḥ sumandau sumandāḥ
Vocativesumanda sumandau sumandāḥ
Accusativesumandam sumandau sumandān
Instrumentalsumandena sumandābhyām sumandaiḥ sumandebhiḥ
Dativesumandāya sumandābhyām sumandebhyaḥ
Ablativesumandāt sumandābhyām sumandebhyaḥ
Genitivesumandasya sumandayoḥ sumandānām
Locativesumande sumandayoḥ sumandeṣu

Compound sumanda -

Adverb -sumandam -sumandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria