Declension table of ?sumahauṣadha

Deva

NeuterSingularDualPlural
Nominativesumahauṣadham sumahauṣadhe sumahauṣadhāni
Vocativesumahauṣadha sumahauṣadhe sumahauṣadhāni
Accusativesumahauṣadham sumahauṣadhe sumahauṣadhāni
Instrumentalsumahauṣadhena sumahauṣadhābhyām sumahauṣadhaiḥ
Dativesumahauṣadhāya sumahauṣadhābhyām sumahauṣadhebhyaḥ
Ablativesumahauṣadhāt sumahauṣadhābhyām sumahauṣadhebhyaḥ
Genitivesumahauṣadhasya sumahauṣadhayoḥ sumahauṣadhānām
Locativesumahauṣadhe sumahauṣadhayoḥ sumahauṣadheṣu

Compound sumahauṣadha -

Adverb -sumahauṣadham -sumahauṣadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria