Declension table of ?sumahatā

Deva

FeminineSingularDualPlural
Nominativesumahatā sumahate sumahatāḥ
Vocativesumahate sumahate sumahatāḥ
Accusativesumahatām sumahate sumahatāḥ
Instrumentalsumahatayā sumahatābhyām sumahatābhiḥ
Dativesumahatāyai sumahatābhyām sumahatābhyaḥ
Ablativesumahatāyāḥ sumahatābhyām sumahatābhyaḥ
Genitivesumahatāyāḥ sumahatayoḥ sumahatānām
Locativesumahatāyām sumahatayoḥ sumahatāsu

Adverb -sumahatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria