Declension table of sumahat

Deva

NeuterSingularDualPlural
Nominativesumahat sumahatī sumahānti
Vocativesumahat sumahatī sumahānti
Accusativesumahat sumahatī sumahānti
Instrumentalsumahatā sumahadbhyām sumahadbhiḥ
Dativesumahate sumahadbhyām sumahadbhyaḥ
Ablativesumahataḥ sumahadbhyām sumahadbhyaḥ
Genitivesumahataḥ sumahatoḥ sumahatām
Locativesumahati sumahatoḥ sumahatsu

Adverb -sumahat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria