Declension table of sumahat

Deva

MasculineSingularDualPlural
Nominativesumahān sumahāntau sumahāntaḥ
Vocativesumahān sumahāntau sumahāntaḥ
Accusativesumahāntam sumahāntau sumahataḥ
Instrumentalsumahatā sumahadbhyām sumahadbhiḥ
Dativesumahate sumahadbhyām sumahadbhyaḥ
Ablativesumahataḥ sumahadbhyām sumahadbhyaḥ
Genitivesumahataḥ sumahatoḥ sumahatām
Locativesumahati sumahatoḥ sumahatsu

Compound mahat - sumahā -

Adverb -sumahāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria