Declension table of ?sumahātyaya

Deva

NeuterSingularDualPlural
Nominativesumahātyayam sumahātyaye sumahātyayāni
Vocativesumahātyaya sumahātyaye sumahātyayāni
Accusativesumahātyayam sumahātyaye sumahātyayāni
Instrumentalsumahātyayena sumahātyayābhyām sumahātyayaiḥ
Dativesumahātyayāya sumahātyayābhyām sumahātyayebhyaḥ
Ablativesumahātyayāt sumahātyayābhyām sumahātyayebhyaḥ
Genitivesumahātyayasya sumahātyayayoḥ sumahātyayānām
Locativesumahātyaye sumahātyayayoḥ sumahātyayeṣu

Compound sumahātyaya -

Adverb -sumahātyayam -sumahātyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria