Declension table of ?sumahākakṣā

Deva

FeminineSingularDualPlural
Nominativesumahākakṣā sumahākakṣe sumahākakṣāḥ
Vocativesumahākakṣe sumahākakṣe sumahākakṣāḥ
Accusativesumahākakṣām sumahākakṣe sumahākakṣāḥ
Instrumentalsumahākakṣayā sumahākakṣābhyām sumahākakṣābhiḥ
Dativesumahākakṣāyai sumahākakṣābhyām sumahākakṣābhyaḥ
Ablativesumahākakṣāyāḥ sumahākakṣābhyām sumahākakṣābhyaḥ
Genitivesumahākakṣāyāḥ sumahākakṣayoḥ sumahākakṣāṇām
Locativesumahākakṣāyām sumahākakṣayoḥ sumahākakṣāsu

Adverb -sumahākakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria