Declension table of ?sumahākakṣa

Deva

NeuterSingularDualPlural
Nominativesumahākakṣam sumahākakṣe sumahākakṣāṇi
Vocativesumahākakṣa sumahākakṣe sumahākakṣāṇi
Accusativesumahākakṣam sumahākakṣe sumahākakṣāṇi
Instrumentalsumahākakṣeṇa sumahākakṣābhyām sumahākakṣaiḥ
Dativesumahākakṣāya sumahākakṣābhyām sumahākakṣebhyaḥ
Ablativesumahākakṣāt sumahākakṣābhyām sumahākakṣebhyaḥ
Genitivesumahākakṣasya sumahākakṣayoḥ sumahākakṣāṇām
Locativesumahākakṣe sumahākakṣayoḥ sumahākakṣeṣu

Compound sumahākakṣa -

Adverb -sumahākakṣam -sumahākakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria