Declension table of ?sumahābhāgā

Deva

FeminineSingularDualPlural
Nominativesumahābhāgā sumahābhāge sumahābhāgāḥ
Vocativesumahābhāge sumahābhāge sumahābhāgāḥ
Accusativesumahābhāgām sumahābhāge sumahābhāgāḥ
Instrumentalsumahābhāgayā sumahābhāgābhyām sumahābhāgābhiḥ
Dativesumahābhāgāyai sumahābhāgābhyām sumahābhāgābhyaḥ
Ablativesumahābhāgāyāḥ sumahābhāgābhyām sumahābhāgābhyaḥ
Genitivesumahābhāgāyāḥ sumahābhāgayoḥ sumahābhāgānām
Locativesumahābhāgāyām sumahābhāgayoḥ sumahābhāgāsu

Adverb -sumahābhāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria