Declension table of ?sumahābhāga

Deva

MasculineSingularDualPlural
Nominativesumahābhāgaḥ sumahābhāgau sumahābhāgāḥ
Vocativesumahābhāga sumahābhāgau sumahābhāgāḥ
Accusativesumahābhāgam sumahābhāgau sumahābhāgān
Instrumentalsumahābhāgena sumahābhāgābhyām sumahābhāgaiḥ sumahābhāgebhiḥ
Dativesumahābhāgāya sumahābhāgābhyām sumahābhāgebhyaḥ
Ablativesumahābhāgāt sumahābhāgābhyām sumahābhāgebhyaḥ
Genitivesumahābhāgasya sumahābhāgayoḥ sumahābhāgānām
Locativesumahābhāge sumahābhāgayoḥ sumahābhāgeṣu

Compound sumahābhāga -

Adverb -sumahābhāgam -sumahābhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria